




版權(quán)說(shuō)明:本文檔由用戶提供并上傳,收益歸屬內(nèi)容提供方,若內(nèi)容存在侵權(quán),請(qǐng)進(jìn)行舉報(bào)或認(rèn)領(lǐng)
文檔簡(jiǎn)介
1、BhikkhuptimokkhaBhikkhuptimokkhaSaghuposatha pubbakaradi vidhiVINAYAPUCCHSAMMUTINamo tassa bhagavato arahato sammsambuddhassa. (x3)Sutu me, bhante, sagho, Yadi saghassa pattakalla, aha yasmanta Tissa bhikkhu* 或 Tissa thera bhikkhu vinaya puccheyya.比庫(kù)巴帝摩卡僧團(tuán)伍波薩他 伍波薩他:巴利語(yǔ)uposatha的音譯。義為近住,即親近三寶而住之意。古印度的
2、宗教團(tuán)體有於每月四齋日(約相當(dāng)於中國(guó)夏曆的初八、十五、二十三與三十日)舉行集會(huì)的習(xí)慣。佛世尊也規(guī)定比庫(kù)僧團(tuán)應(yīng)於齋日集會(huì),並於每個(gè)月的月圓日和月黑日兩天齊集唸誦戒本巴帝摩卡,稱爲(wèi)伍波薩他。漢傳佛教依梵語(yǔ)poadha、upoadha音譯爲(wèi)布薩布沙他等。的先前工作等方法問(wèn)律許可禮敬彼世尊,阿拉漢,全自覺(jué)者?。ㄈ椋┳鹫邆?,請(qǐng)僧團(tuán)聽(tīng)我(說(shuō)),如果僧團(tuán)已到適時(shí),我當(dāng)問(wèn)具壽帝沙 帝沙換成實(shí)際答律比庫(kù)的名字。比庫(kù) 比庫(kù):巴利語(yǔ)bhikkhu的音譯,有行乞者、持割截衣者、見(jiàn)怖畏等義。即於世尊正法、律中出家、受具足戒的男子。在律藏巴拉基咖中解釋:乞討者 (bhikkhakoti)為比庫(kù),遵從於行乞者 (bhik
3、khcariya ajjhupagatoti)為比庫(kù),持割截衣者(bhinnapaadharoti)為比庫(kù)。清淨(jìng)道論中說(shuō):比庫(kù)者,以應(yīng)見(jiàn)到輪迴的怖畏 (sasre bhaya ikkhaatya),或應(yīng)持割截衣等 (bhinnapaadharditya),獲得這樣名稱的信心出家的良家之子。漢傳佛教依梵語(yǔ) bhiku音譯爲(wèi)比丘苾芻等,含有破惡、怖魔、乞士等義。其音、義與巴利語(yǔ)有所不同?,F(xiàn)在使用比庫(kù)指稱佛世時(shí)的比庫(kù)僧衆(zhòng)及南傳上座部佛教的比庫(kù)僧衆(zhòng);而用比丘比丘尼指稱中國(guó)、韓國(guó)、日本等地的北傳大乘僧尼。律。VINAYAVISSAJJANASAMMUTINamo tassa bhagavato arah
4、ato sammsambuddhassa. (x3)Sutu me, bhante* 或 vuso, sagho. Yadi saghassa pattakalla, aha yasmat Ngena bhikkhun* 或 Ngena therena bhikkhun vinaya puho vissajjeyya.Pucch:Sammajjan, padpo ca, udaka sanena ca, uposathassa etni, pubbakaraanti vuccati. Oksa, sammajjan: Sammajjanakaraa kata ki?Vissajjana: Sa
5、mmajjanakaraa nihita.Pucch: Padpo ca: Padpujjalana kata ki?Vissajjana: Padpujjalana nihita.Puccha: Udaka sanena ca: sanena saha pnya- paribhojanya-udakahapana kata ki?Vissajjana: sanena saha pnyaparibhojanya- udakahapana nihita.Pucch: Uposathassa etni pubbakaraanti vuccati ki?答律許可禮敬彼世尊,阿拉漢,全自覺(jué)者!(三遍)
6、尊者們,請(qǐng)僧團(tuán)聽(tīng)我(說(shuō)),如果僧團(tuán)已到適時(shí),我當(dāng)回答具壽那嘎 那嘎?lián)Q成實(shí)際問(wèn)律比庫(kù)的名字。比庫(kù)所問(wèn)之律。問(wèn):掃帚以及燈,水以及座位,這些被稱為:伍波薩他前工作。(請(qǐng)問(wèn))掃帚掃地的工作已做了嗎?答:掃地的工作已完成。問(wèn):燈燈點(diǎn)燃了嗎?答:燈已經(jīng)點(diǎn)燃了。問(wèn):水以及座位座位以及飲用、使用之水都已經(jīng)安置好了嗎?答:座位以及飲用、使用之水都已經(jīng)安置好了。問(wèn):什麼是這些被稱為伍波薩他事前工作?Vissajjana: Etni cattri vattni sammajjanakaradni saghasanniptato pahamakattabbatt uposathassa, uposathakamma
7、ssa pubbakaraanti vuccati. Pubbakaranti akkhtni.Pucch: Chandaprisuddhi, utukkhnabhikkhugaan ca ovdo,uposathassa etni pubbakiccanti vuccati.Chandaprisuddhi: Chandrahna bhikkhna chandaprisuddhi-haraa kata ki? Vissajjana: Chandaprisuddhi-haraa nihita.* 或 Chandaprisuddhi-haraa idha natthi.Pucch: Utukkhn
8、a: Hemantdna tia utna ettaka atikkanta, ettaka avasihanti. Eva utu-cikkhana kata ki? Vissajjana: Utndha (Utnidha) pana ssane hemanta-gimha-vassnna vasena ti honti. Aya hemanta-utu (gimhna-utu / vassna-utu). Asmi utumhi aha (dasa) uposath. Imin pakkhena eko uposatho sampatto, tayo uposath atikkant, c
9、attro uposath avasih 1. eko uposatho sampatto, satta uposath avasih. 2. eko uposatho sampatto, eko uposatho atikkanto, cha uposath avasih. 3. eko uposatho sampatto, dve uposath atikkant, paca uposath avasih. 4. eko uposatho sampatto, tayo uposath atikkant, cattro uposath avasih. 5. eko uposatho samp
10、atto, cattro uposath atikkant, tayo uposath avasih.6. eko uposatho sampatto, paca uposath atikkant, dve uposath avasih. 7. eko uposatho sampatto, cha uposath atikkant, eko uposatho avasiho. 8. eko uposatho sampatto, satta uposath atikkant. 答:掃地等這四項(xiàng)作務(wù)是為了伍波薩他而僧團(tuán)集合首先應(yīng)當(dāng)做的,故稱為伍波薩他甘馬 甘馬:巴利語(yǔ)kamma的音譯。原意爲(wèi)行爲(wèi),
11、業(yè)。於此指僧團(tuán)會(huì)議。漢傳佛教依梵語(yǔ)karma音譯爲(wèi)羯磨。的事前工作。事前工作已經(jīng)宣告了。問(wèn):意欲、清淨(jìng)、季節(jié)宣告、比庫(kù)人數(shù)以及教誡,這些被稱為:伍波薩他前義務(wù)。意欲、清淨(jìng)應(yīng)當(dāng)意欲之比庫(kù)們的意欲、清淨(jìng)是否已帶來(lái)?答:意欲、清淨(jìng)已帶來(lái) 意欲(chanda):即請(qǐng)假。生病或忙於工作而無(wú)法參加伍波薩他的比庫(kù),在誦戒前應(yīng)當(dāng)請(qǐng)另一位比庫(kù)代爲(wèi)請(qǐng)假,稱爲(wèi)給與意欲。受託的比庫(kù)把該比庫(kù)的意欲帶到僧團(tuán)中來(lái),稱爲(wèi)帶來(lái)意欲。比庫(kù)在請(qǐng)假的同時(shí)也應(yīng)表明自己的清淨(jìng)(prisuddhi),稱爲(wèi)給與清淨(jìng)。受託的比庫(kù)把該比庫(kù)的清淨(jìng)帶到僧團(tuán)中來(lái),稱爲(wèi)帶來(lái)清淨(jìng)。問(wèn):季節(jié)宣告涼季等三個(gè)季節(jié)中若干次已經(jīng)過(guò)去,還剩若干次。如此的季節(jié)宣告已做
12、了嗎?答:在此教法中有涼季、熱季、雨季三季。這時(shí)是涼季 具體依該季節(jié)而更換季節(jié)名。在這個(gè)季節(jié)裏有八次 如果該季節(jié)有閏月,則為十次。伍波薩他。對(duì)於這個(gè)半月,一次伍波薩他已經(jīng)到來(lái),三次 具體根據(jù)在該季節(jié)中已經(jīng)過(guò)去的伍波薩他次數(shù)而更換數(shù)字。伍波薩他已經(jīng)過(guò)去,還剩餘四次 具體根據(jù)在該季節(jié)中還剩餘的伍波薩他次數(shù)而更換數(shù)字。伍波薩他。Pucch: Bhikkhugaan ca: Imasmi uposathagge sannipatitna bhikkhna gaan, kittak bhikkh honti?Vissajjana: Imasmi uposathagge sannipatitna bhik
13、khna gaan cattro paca, cha, satta, aha, nava, dasa, ekdasa, dvdasa, terasa, cuddasa, paarasa, soasa, sattarasa, ahrasa, eknavsati, vsati, ekavsati, dvvsati, tevsati, catuvsati, pacavsati. bhikkh honti.Pucch: Ovdo: Bhikkhunna ovdo dtabbo, dinno ki?Vissajjana: Idni pana tsa natthitya, so ca ovdo idha
14、natthi.Pucch: Uposathassa etni pubbakiccanti vuccati ki?Vissajjana: Etni pacakammni chandharadni ptimokkhuddesato pahama kattabbatt uposathassa, uposathakammassa pubba-kiccanti vuccati. Pubbakiccnti akkhtni.問(wèn):比庫(kù)人數(shù)在此伍波薩他堂集合的比庫(kù)人數(shù),有多少位比庫(kù)?答:在此伍波薩他堂集合的比庫(kù)人數(shù)有四位 具體根據(jù)參加伍波薩他的比庫(kù)人數(shù)而更換數(shù)字。比庫(kù)。問(wèn):教誡應(yīng)當(dāng)給予比庫(kù)尼的教誡已經(jīng)給予了嗎?
15、答:由於現(xiàn)在她們已不存在,所以在此沒(méi)有該教誡。問(wèn):什麼是:這些被稱為伍波薩他的前義務(wù)?答:帶來(lái)意欲等這五項(xiàng)行為是為了伍波薩他而誦巴帝摩卡 巴帝摩卡:巴利語(yǔ)ptimokkha的音譯,有上首、極殊勝、護(hù)解脫等義。律藏大品誦戒篇中解釋:巴帝摩卡者,此是最初,此是頭首,此是諸善法之上首,因此稱為巴帝摩卡。律註Kakhvitara(疑惑度脫)中說(shuō):巴帝摩卡為極殊勝 (pa-atimokkha)、極上首 (atipamokkha)、極尊、極上之義。清淨(jìng)道論中說(shuō):若他看護(hù) (pti)、保護(hù)此者,能使他解脫 (mokkheti)、脫離惡趣等苦,所以稱為巴帝摩卡。巴帝摩卡可分為戒和經(jīng)籍兩種。戒巴帝摩卡 (sla
16、 ptimokkha)即比庫(kù)、比庫(kù)尼應(yīng)持守的巴帝摩卡律儀戒;經(jīng)籍巴帝摩卡 (gantha ptimokkha)即僧團(tuán)每半月半月唸誦的兩部巴帝摩卡戒經(jīng)。漢傳佛教依梵語(yǔ)prtimoka音譯爲(wèi)波羅提木叉缽喇底木叉等,意為別解脫、從解脫、隨順解脫等,其音、義與巴利語(yǔ)有所不同。首先應(yīng)當(dāng)做的,故稱為伍波薩他甘馬的事前義務(wù)。事前義務(wù)已經(jīng)宣告了。Pucch: Uposatho yvatik ca bhikkh kammappatt sabhgpattiyo cana vijjanti vajjany ca puggaltasmi na honti pattakallanti vuccati.Uposatho:
17、 Tsu uposathadivasesu ctuddas, paaras, smaggsu, ajjuposatho ko uposatho?Vissajjana: Ajjuposatho paaraso (ctuddaso).Pucch: Yvatik ca bhikkh kammappattti ki?Vissajjana: Yattak bhikkh tassa uposathakammassa, patt yutt anurp, sabbantimena paricchedena cattro bhikkh pakatatt, saghena anukkhitt, te ca kho
18、 hatthapsa avijahitv ekasmya hit. Pucch: Sabhgpattiyo ca na vijjanti ki?Vissajjana: Viklabhojandi vatthu sabhgpattiyo ca na vajjanti. Pucch: Vajjany ca puggal tasmi na honti ki?Vissajjana: Gahahapaakdayo, ekavsati vajjany puggal (vajjanyapuggal) hatthapsato bahikaraavasena vajjetabb, te asmi na hont
19、i.Pucch: Pattakallanti vuccati ki?Vissajjana: Saghassa uposathakamma imehi cathi lakkhaehi sagahita pattakallanti vuccati. Pattaklavantanti akkhta.問(wèn):伍波薩他與多少比庫(kù)參加甘馬,以及沒(méi)有同分之罪,此中沒(méi)有應(yīng)被遣出之人,稱為已到適時(shí)。伍波薩他在十四日、十五日與和合日三種伍波薩他日中,今天的伍波薩他是哪種伍波薩他?答:今天是十五日 或十四日。伍波薩他。問(wèn):什麼是:多少比庫(kù)參加甘馬?答:凡是參加該伍波薩他甘馬的諸比庫(kù)是適當(dāng)、合適的,至少限定為未被僧團(tuán)舉罪
20、的四位合格比庫(kù),而且他們處?kù)锻唤鐑?nèi),不分離於手臂之距離。問(wèn):什麼是:沒(méi)有同分之罪?答:沒(méi)有(全部違犯)非時(shí)食等事的同分之罪。問(wèn):什麼是:此中沒(méi)有應(yīng)被遣出之人?答:居士、黃門(mén)等二十一種應(yīng)被遣出之人必須被遣出於手臂距離之外。他們並不在這裏。問(wèn):什麼是:稱為已到適時(shí)?答:僧團(tuán)的伍波薩他甘馬已經(jīng)由此四種特相所構(gòu)成,稱為已到適時(shí)。已到適時(shí)已經(jīng)宣告了。RDHANVissajjana: Pubbakaraapubbakiccni sampetv desitpattikassa samaggassa bhikkhusaghassa anumatiy ptimokkha uddisitu rdhana kar
21、omi.Sdhu! Sdhu! Sdhu!邀請(qǐng)答:完成了事前工作與事前義務(wù),在已懺罪、和合的比庫(kù)僧團(tuán)之同意下,我提出邀請(qǐng)誦巴帝摩卡。薩度 薩度:巴利語(yǔ)sdhu的音譯。用作形容詞時(shí),意爲(wèi)好的,善的,善巧的,有益的,值得讚歎的。用作副詞時(shí),意爲(wèi)很好地,完全地,善於。用作感歎詞時(shí),意爲(wèi)很好,做得好,甚善,善哉;常用來(lái)表示隨喜、讚歎、嘉許、同意、認(rèn)可等。!薩度!薩度!Namo tassa bhagavato arahato sammsambuddhassa. (x3)NidnuddesoSutu me, bhante sagho, Ajjuposatho pannaraso, yadi saghass
22、a pattakalla, sagho uposatha kareyya, ptimokkha uddiseyya.Ki saghassa pubbakicca? Prisuddhi yasmanto rocetha, ptimokkha uddisissmi, ta sabbeva sant sdhuka suoma manasi karoma. Yassa siy patti, so vikareyya, asantiy pattiy tuh bhavitabba, tuhbhvena kho panyasmante parisuddhti vedissmi. Yath kho pana
23、paccekapuhassa veyykaraa hoti, evameva evarpya parisya yvatatiya anusvita hoti. Yo pana bhikkhu yvatatiya anusviyamne saramno santi patti nvikareyya, sampajnamusvdassa hoti. Sampajnamusvdo kho panyasmanto antaryiko dhammo vutto bhagavat, tasm saramnena bhikkhun pannena visuddhpekkhena sant patti vik
24、tabb, vikat hissa phsu hoti.Uddiha kho yasmanto nidna.Tatthyasmante pucchmi, kaccittha parisuddh?Dutiyampi pucchmi, kaccittha parisuddh?Tatiyampi pucchmi, kaccittha parisuddh?Parisuddhetthyasmanto, tasm tuh, evameta dhraymti.Nidna nihita.禮敬彼世尊,阿拉漢,全自覺(jué)者?。ㄈ椋┬蛘b尊者們,請(qǐng)僧團(tuán)聽(tīng)我(說(shuō)),今天是十五日 或十四日。伍波薩他。如果僧團(tuán)已到適時(shí),僧團(tuán)
25、應(yīng)舉行伍波薩他,誦巴帝摩卡。什麼是僧團(tuán)的事前義務(wù)?請(qǐng)具壽們告知清淨(jìng),我將誦巴帝摩卡。請(qǐng)一切在場(chǎng)者對(duì)此好好地傾聽(tīng)、作意!凡是有罪者,他應(yīng)當(dāng)發(fā)露;沒(méi)有罪者應(yīng)當(dāng)沈默。以沈默故,我將知道諸具壽是清淨(jìng)的。正如對(duì)單一的問(wèn)題有所回答。同樣地,在如此之眾中有乃至第三次的告知。任何比庫(kù)在乃至第三次的告知時(shí),若記得有罪而不發(fā)露者,則爲(wèi)故意妄語(yǔ)。具壽們,世尊說(shuō)故意妄語(yǔ)是障礙法。因此,記得已犯而希望清淨(jìng)的比庫(kù)有罪應(yīng)當(dāng)發(fā)露,發(fā)露了實(shí)是他的安樂(lè)。具壽們,已經(jīng)誦出(戒)序。在此我問(wèn)諸具壽:於此是否清淨(jìng)?第二次我再問(wèn):於此是否清淨(jìng)?第三次我再問(wèn):於此是否清淨(jìng)?於此諸具壽是清淨(jìng)的,因此默然。此事我如此(憶)持。第一序誦Prji
26、kuddesoTatrime cattro prjik dhamm uddesa gacchanti.1. Yo pana bhikkhu bhikkhna sikkhsjvasampanno sikkha appaccakkhya dubbalya anvikatv methuna dhamma paiseveyya, antamaso tiracchnagatyapi, prjiko hoti asavso.2. Yo pana bhikkhu gm v ara v adinna theyyasakhta diyeyya, yathrpe adinndne rjno cora gahetv
27、 haneyyu v bandheyyu v pabbjeyyu v corosi blosi mhosi thenosti, tathrpa bhikkhu adinna diyamno ayampi prjiko hoti asavso.3. Yo pana bhikkhu sacicca manussaviggaha jvit voropeyya, satthahraka vssa pariyeseyya, maraavaa v savaeyya, maraya v samdapeyya ambho purisa ki tuyhimin ppakena dujjvitena, mata
28、te jvit seyyoti, iti cittamano cittasakappo anekapariyyena maraavaa v savaeyya, maraya v samdapeyya, ayampi prjiko hoti asavso.巴拉基咖誦於此,誦出此四巴拉基咖 巴拉基咖:巴利語(yǔ)prjika的音譯,梵語(yǔ)同。直譯為他勝,意為已被打敗或失敗。漢傳佛教音譯爲(wèi)波羅夷波羅市迦,也意譯為斷頭退沒(méi)。法來(lái)。1若比庫(kù)得到諸比庫(kù)之學(xué)與生活規(guī)則 bhikkhna sikkhsjva-sampanno,即已經(jīng)獲得了諸比庫(kù)的增上戒學(xué)和生活規(guī)則。,未捨棄學(xué),沒(méi)有表明羸弱而從事淫欲法者,乃至與畜生,
29、也巴拉基咖,不共住。2若比庫(kù)在村落或阿蘭若,以盜心不與而取 以盜心不與而取(adinna theyyasakhta diyeyya),直譯爲(wèi):如果以偷盜的意圖拿取沒(méi)有給予的東西。,就猶如不與取時(shí),諸王捉了盜賊後,可能打殺、捆縛或驅(qū)逐:你是小偷,你是愚者,你是癡者,你是盜賊。同樣地,比庫(kù)不與而取,這也巴拉基咖,不共住。3若比庫(kù)故意奪取人命 人命(manussaviggaha jvit),直譯爲(wèi)人身體的生命。在律藏解釋學(xué)處條文的文句分別中說(shuō):從母胎中最初心的生起,最初識(shí)的顯現(xiàn),直到死亡之時(shí),於此期間稱他爲(wèi)人身。,或?yàn)槠鋵ふ襾K持來(lái)殺具 或?yàn)槠鋵ふ襾K持來(lái)殺具(satthahraka vssa pari
30、yeseyya)。也可譯爲(wèi):或?yàn)樗麑ふ覕y帶武器者。文中乃是依疑惑度脫的解釋而譯。,或讚歎死的美好,或勸勉死:喂,男子!為什麼如此惡苦地活著?死比活著更好。如此之心意、心思惟,以各種方法讚歎死的美好,或勸勉死,這也巴拉基咖,不共住。4. Yo pana bhikkhu anabhijna uttarimanussadhamma attupanyika alamariyaadassana samudcareyya iti jnmi, iti passmti, tato aparena samayena samanugghyamno v asamanugghyamno v panno visuddh
31、pekkho eva vadeyya ajnameva vuso avaca jnmi, apassa passmi, tuccha mus vilapinti, aatra adhimn, ayampi prjiko hoti asavso.Uddih kho yasmanto cattro prjik dhamm. Yesa bhikkhu aatara v aatara v pajjitv na labhati bhikkhhi saddhi savsa yath pure, tath pacch, prjiko hoti asavso.Tatthyasmante pucchmi, ka
32、ccittha parisuddh?Dutiyampi pucchmi, kaccittha parisuddh?Tatiyampi pucchmi, kaccittha parisuddh?Parisuddhetthyasmanto, tasm tuh, evameta dhraymti.Prjika nihita.4若比庫(kù)聲稱關(guān)於自己未證知的上人法 上人法 (uttarimanussadhamma):也作過(guò)人法,即超越常人的能力與證量。在文句分別中解釋:上人法名爲(wèi)禪那、解脫、定、等至、智見(jiàn)、修道、證果、斷煩惱、心離蓋、樂(lè)空閒處。、能為聖者的智見(jiàn):我知如此,我見(jiàn)如此。從那之後時(shí),被檢問(wèn)或沒(méi)有
33、被檢問(wèn),若希望所犯的清淨(jìng)而如此說(shuō):賢友,不知如此而說(shuō)我知,不見(jiàn)(而說(shuō))我見(jiàn),我說(shuō)了空無(wú)、虛僞、妄語(yǔ)。除了增上慢外,這也巴拉基咖,不共住。具壽們,已經(jīng)誦出四巴拉基咖法。若比庫(kù)犯了其中任何之一,則不得與比庫(kù)們一起共住,以後就像先前那樣 以後就像先前那樣 (yath pure tath pacch):犯了巴拉基咖後,就必須像以前在家時(shí)和未受具戒時(shí)一樣,不得與比庫(kù)們一起參加伍波薩他等。,巴拉基咖,不共住。在此我問(wèn)諸具壽:於此是否清淨(jìng)?第二次我再問(wèn):於此是否清淨(jìng)?第三次我再問(wèn):於此是否清淨(jìng)?於此諸具壽是清淨(jìng)的,因此默然。此事我如是持。第二巴拉基咖誦Saghdisesuddeso Ime kho pany
34、asmanto terasa saghdises dhamm uddesa gacchanti. 1. Sacetanik sukkavissahi aatra supinant saghdiseso. 2. Yo pana bhikkhu otio vipariatena cittena mtugmena saddhi kyasasagga sampajjeyya hatthaggha v veiggha v aatarassa v aatarassa v agassa parmasana, saghdiseso. 3. Yo pana bhikkhu otio vipariatena ci
35、ttena mtugma duhullhi vchi obhseyya yath ta yuv yuvati methunupasahithi, saghdiseso. 4. Yo pana bhikkhu otio vipariatena cittena mtugmassa santike attakmapricariyya vaa bhseyya etadagga bhagini pricariyna y mdisa slavanta kalyadhamma brahmacri etena dhammena paricareyyti methunupasahitena, saghdises
36、o. 5. Yo pana bhikkhu sacaritta sampajjeyya itthiy v purisamati purisassa v itthimati, jyattane v jrattane v, antamaso takhaikyapi, saghdiseso.??Φ刂x沙誦具壽們,誦出此十三桑喀地謝沙 ??Φ刂x沙:巴利語(yǔ)saghdisesa的音譯。其由sagha(僧伽;僧團(tuán))+ di(最初;開(kāi)始;首先)+ sesa(殘餘;剩下;剩餘)三詞組合而成。直譯為僧初餘僧始終。意謂犯了此一類學(xué)處的比庫(kù),對(duì)其罪的處理過(guò)程自始至終皆須由僧團(tuán)來(lái)執(zhí)行。在文句分別中解釋說(shuō):??Φ刂x沙者,唯
37、有僧團(tuán)才能對(duì)其罪給與別住,給與退回原本、馬那答及出罪,非多人,非一人所能作,以此而說(shuō)爲(wèi)??Φ刂x沙。漢傳佛教依梵語(yǔ)saghvaea音譯爲(wèi)僧伽婆尸沙,意譯為僧殘。其音、義皆與巴利語(yǔ)有別。法來(lái)。1. 故意出精,除了夢(mèng)中外,桑喀地謝沙。2若比庫(kù)以貪愛(ài)、變易之心與女人發(fā)生身體相接觸,或捉手,或捉髮,或摩觸任何部分者,??Φ刂x沙。3若比庫(kù)以貪愛(ài)、變易之心對(duì)女人說(shuō)粗惡語(yǔ),猶如少男對(duì)少女(說(shuō))與淫欲相關(guān)者一樣,??Φ刂x沙。4若比庫(kù)以貪愛(ài)、變易之心於女人面前,讚歎以欲侍奉自己而說(shuō):姐妹,此是最上的侍奉:像我這樣的持戒者、善法者、梵行者,應(yīng)該以此法來(lái)侍奉。與淫欲相關(guān)者,??Φ刂x沙。5若比庫(kù)從事作媒,(傳達(dá))男子之
38、意給女子,或女子之意給男子,而成為夫妻或情人 而成為夫妻或情人 (jyattane v jrattane v)。直譯爲(wèi):處?kù)斗蚱藁蚯槿说臓顟B(tài),含有雙向的意思。在文句分別中只作單向的解釋:妳將成爲(wèi)妻子;或妳將成爲(wèi)情婦。,乃至短暫關(guān)係,也??Φ刂x沙。 6. Sacikya pana bhikkhun kui krayamnena assmika attuddesa pamik kretabb, tatrida pama, dghaso dvdasa vidatthiyo sugatavidatthiy, tiriya sattantar, bhikkh abhinetabb vatthudesan
39、ya, tehi bhikkhhi vatthu desetabba anrambha saparikkamana. Srambhe ce bhikkhu vatthusmi aparikkamane sacikya kui kreyya, bhikkh v anabhineyya vatthudesanya, pama v atikkmeyya, saghdiseso.7. Mahallaka pana bhikkhun vihra krayamnena sassmika attuddesa bhikkh abhinetabb vatthudesanya, tehi bhikkhhi vat
40、thu desetabba anrambha saparikkamana. Srambhe ce bhikkhu vatthusmi aparikkamane mahallaka vihra kreyya, bhikkh v anabhineyya vatthudesanya, saghdiseso.6當(dāng)比庫(kù)自行乞求為自己建造無(wú)(施)主的孤邸 孤邸:巴利語(yǔ)kui的音譯。意爲(wèi)小屋,小房,寮房,茅屋。在文句分別中解釋爲(wèi)只有內(nèi)部塗灰,外部塗灰或內(nèi)外部皆塗灰的才算。時(shí),當(dāng)應(yīng)量而造。這裏的量是:長(zhǎng)爲(wèi)善逝張手 善逝張手 (sugatavidatthi):張手(vidatthi),又作搩手,拃手。即手掌張開(kāi)
41、後由拇指到小指(或中指)兩端之間的長(zhǎng)度。義註中說(shuō):善逝張手等於中等身材之人的三張手,建築師肘尺的一個(gè)半肘長(zhǎng)。但根據(jù)泰國(guó)的算法,善逝的一張手是常人的1.33倍。若在張手之前沒(méi)有特別加上善逝,則是指常人的張手。在律藏中較常用到的長(zhǎng)度單位是:1尋(vyma, byma)= 4肘(ratana);1伸手所及(hatthapsa)= 2.5肘;1肘=2張手;1張手=12指寬(agula);1指寬=7穀(dhaamsa)。的十二張手,內(nèi)部寬爲(wèi)七張。應(yīng)帶領(lǐng)比庫(kù)們指示地點(diǎn),應(yīng)由那些比庫(kù)指示無(wú)侵害、有環(huán)繞空間的地點(diǎn)。若比庫(kù)在有侵害 有侵害(srambha):指有蟻穴、白蟻穴、鼠穴、蛇穴、蠍穴、蜈蚣穴、象巢、馬巢
42、、獅巢、虎巢、豹巢、熊巢等動(dòng)物巢穴;或莊稼地、菜地、屠宰場(chǎng)、刑場(chǎng)、墓地、園地、王地、監(jiān)獄、酒坊、車(chē)道、集會(huì)處等,稱為有侵害處。、無(wú)環(huán)繞空間 無(wú)環(huán)繞空間(aparikkamana):指牛車(chē)不能環(huán)繞,在四周梯子不能環(huán)繞,稱為無(wú)環(huán)繞空間。的地點(diǎn)自行乞求而建造孤邸,或未帶領(lǐng)比庫(kù)們指示地點(diǎn),或超過(guò)量者,??Φ刂x沙。7當(dāng)比庫(kù)為自己建造有(施)主的大住所時(shí),應(yīng)帶領(lǐng)比庫(kù)們指示地點(diǎn),應(yīng)由那些比庫(kù)指示無(wú)侵害、有環(huán)繞空間的地點(diǎn)。若比庫(kù)在有侵害、無(wú)環(huán)繞空間的地點(diǎn)自行乞求而建造大住所,或未帶領(lǐng)比庫(kù)們指示地點(diǎn)者,??Φ刂x沙。 8. Yo pana bhikkhu bhikkhu duho doso appatto aml
43、akena prjikena dhammena anuddhaseyya appeva nma na imamh brahmacariy cveyyanti tato aparena samayena samanugghyamno v asamanugghyamno v amlakaceva ta adhikaraa hoti, bhikkhu ca dosa patihti, saghdiseso. 9. Yo pana bhikkhu bhikkhu duho doso appatto aabhgiyassa adhikaraassa kicidesa lesamatta updya pr
44、jikena dhammena anuddhaseyya appeva nma na imamh brahmacariy cveyyanti, tato aparena samayena samanugghyamno v asamanugghyamno v aabhgiyaceva ta adhikaraa hoti kocideso lesamatto updinno, bhikkhu ca dosa patihti, saghdiseso.10. Yo pana bhikkhu samaggassa saghassa bhedya parakkameyya, bhedanasavattan
45、ika v adhikaraa samdya paggayha tiheyya, so bhikkhu bhikkhhi evamassa vacanyo myasm samaggassa saghassa bhedya parakkami, bhedanasavattanika v adhikaraa samdya paggayha ahsi, sametyasm saghena, samaggo hi sagho sammodamno avivadamno ekuddeso phsu viharatti, evaca so bhikkhu bhikkhhi vuccamno tatheva
46、 paggaheyya, so bhikkhu bhikkhhi yvatatiya samanubhsitabbo tassa painissaggya, yvatatiyace samanubhsiyamno ta painissajjeyya, icceta kusala, no ce painissajjeyya, saghdiseso.8若比庫(kù)惡意、瞋恨、不滿,以無(wú)根據(jù)的巴拉基咖法誹謗比庫(kù):或許因此能使他從梵行中退墮。在此後的其他時(shí)間,(無(wú)論)被檢問(wèn)或沒(méi)有被檢問(wèn),那只是毫無(wú)根據(jù)的事件,而且比庫(kù)乃基於瞋恨,??Φ刂x沙。9若比庫(kù)惡意、瞋恨、不滿,取其他事件的部分類似之處,以巴拉基咖法誹謗比庫(kù):或許因此能使他從梵行中退墮。在此後的其他時(shí)間,(無(wú)論)被檢問(wèn)或沒(méi)有被檢問(wèn),那只是取了其他事件的部分類似之處,而且比庫(kù)乃基於瞋恨,??Φ刂x沙。10若比庫(kù)致力於分裂和合的僧團(tuán),或受持、堅(jiān)持、住立於導(dǎo)致分裂之事。比庫(kù)們應(yīng)如此勸告那個(gè)比庫(kù):請(qǐng)具壽不要致力於分裂和合的僧團(tuán),或受持、堅(jiān)持、住立於導(dǎo)致分裂之事。具壽
溫馨提示
- 1. 本站所有資源如無(wú)特殊說(shuō)明,都需要本地電腦安裝OFFICE2007和PDF閱讀器。圖紙軟件為CAD,CAXA,PROE,UG,SolidWorks等.壓縮文件請(qǐng)下載最新的WinRAR軟件解壓。
- 2. 本站的文檔不包含任何第三方提供的附件圖紙等,如果需要附件,請(qǐng)聯(lián)系上傳者。文件的所有權(quán)益歸上傳用戶所有。
- 3. 本站RAR壓縮包中若帶圖紙,網(wǎng)頁(yè)內(nèi)容里面會(huì)有圖紙預(yù)覽,若沒(méi)有圖紙預(yù)覽就沒(méi)有圖紙。
- 4. 未經(jīng)權(quán)益所有人同意不得將文件中的內(nèi)容挪作商業(yè)或盈利用途。
- 5. 人人文庫(kù)網(wǎng)僅提供信息存儲(chǔ)空間,僅對(duì)用戶上傳內(nèi)容的表現(xiàn)方式做保護(hù)處理,對(duì)用戶上傳分享的文檔內(nèi)容本身不做任何修改或編輯,并不能對(duì)任何下載內(nèi)容負(fù)責(zé)。
- 6. 下載文件中如有侵權(quán)或不適當(dāng)內(nèi)容,請(qǐng)與我們聯(lián)系,我們立即糾正。
- 7. 本站不保證下載資源的準(zhǔn)確性、安全性和完整性, 同時(shí)也不承擔(dān)用戶因使用這些下載資源對(duì)自己和他人造成任何形式的傷害或損失。
最新文檔
- 2025年上海市安全員-C證考試題庫(kù)
- 2025江西省建筑安全員《B證》考試題庫(kù)
- 賣(mài)衣服投資合同范例
- 2025年黑龍江省安全員C證考試(專職安全員)題庫(kù)附答案
- 廠房土地改造合同范例
- 二年級(jí)口算題庫(kù)大全100道
- 深空探測(cè)載荷技術(shù)驗(yàn)證報(bào)告
- 2025年重慶市安全員B證考試題庫(kù)附答案
- 加工承攬個(gè)合同范本
- 賣(mài)設(shè)備合同范本
- 第二篇-安全操作規(guī)程
- 《多維度兒童智力診斷量表》MIDSC的編制
- 罪犯教育學(xué)課程
- 紀(jì)檢監(jiān)察辦案談話應(yīng)注意的問(wèn)題研討
- 超實(shí)用工程結(jié)算單excel模板
- 一年級(jí)小學(xué)生新學(xué)期開(kāi)學(xué)計(jì)劃
- ISO9001-2015質(zhì)量手冊(cè)和全套程序文件
- 醫(yī)療器械產(chǎn)品放行程序
- 07j306排水溝圖集標(biāo)準(zhǔn)
- 裝飾材料復(fù)試清單
- GB/T 10089-1988圓柱蝸桿、蝸輪精度
評(píng)論
0/150
提交評(píng)論